B 85-2 Bhagavadgītāsubodhīniṭīkā

Manuscript culture infobox

Filmed in: B 85/2
Title: Bhagavadgītā
Dimensions: 37 x 13 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1025
Remarks:


Reel No. B 85/2

Inventory No. 7347

Title Bhagavadgītāsubodhīniṭīkā

Remarks a commentary on the Bhagavadgītā

Author

Subject Mahābhārata/Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.0 x 13.0 cm

Binding Hole(s)

Folios 32

Lines per Page 9

Foliation figures on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1025

Manuscript Features

Fols. 1–6 and 8–32 are available.

Excerpts

«Beginning of root text»


❖ dhṛtarāṣṭra uvāca ||


dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |


māmakāḥ pāṇḍavāś caiva kum akurvvata saṃjayaḥ(!) || 1 || (fol. 2r4)



«Beginning of the commentary»


❖ oṁ nama(!) śrīgaṇeśāya ||


oṁ namo bhagavate vāsudevāya || ||


śeṣāśeṣamukhavyākhyā cāturyyaṃ tv ekavaktrataḥ |

dadhānam adbhutaṃ vande paramānandamādhavaṃ ||


śrīmādhavaṃ praṇamyātha govindaṃ viśvam ādarāt |

tadbhi(!)ktiyantritaḥ kurvve gītāvyākhyāṃ subodhinīṃ || 2 ||


bhāṣyakāramataṃ samyak tadvyāta(!)giras tathā |

yathāmati samāloḍya gītāvyāhyāṃ samārabhe || 3 ||


gītāvyākhyāyate yasyā(!) pāṭhamātraprayatnataḥ |

seyaṃ subodhinīṭīkā sadā dhyeyā manīṣibhiḥ || 4 ||


iha khalu sakalokavanditacaraṇaḥ paramakāruṇiko bhagavān devakīnandanas tattvajñānavijṛṃbhitaśokamohavibhraṃśitavivekatayā nijadharmmaparityāgaparadharmmābhisaṃdhiparam arjjunaṃ dharmmajñānarahasyopadeśaplavena tasmāt śokamohasāgarād uddhāra(!) tam eva bhagavadupadiṣṭart(!)haṃ dvaipāyanaḥ saptabhiś ślokaśatair upanibabaṃdha | (fol. 1v1–6)



«End of root text»


dravya yajñās tapo yajñā yogayajñās tathāpare |

svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ || 30 || ||


śrīkṛṣṇa || (fol. 31v5–6)



«End of the commentary»


apāne adho vṛttau prāṇam ūrddhvavṛttiṃ pūrakena juhvati | pūrakakāle prāṇam apānenaikīkurvvanta(!) tathā kuṃbhakena prāṇāpāṇa(!)yor ūrddhvāʼdhogati(!) ruddhvā recakakāle apānaṃ prāṇe juhvati || evaṃ pūrakakumbhakarai(!)cakaiḥ prāṇāyāmaparāyaṇā apara ity arthaḥ || 29 || 40 || (fol. 32r1–2)



Colophon

x

Microfilm Details

Reel No. B 85/1

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 16-01-2012

Bibliography